Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 2:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 এতস্মিন্নেৱ সমযেঽকস্মাদ্ আকাশাৎ প্ৰচণ্ডাত্যুগ্ৰৱাযোঃ শব্দৱদ্ একঃ শব্দ আগত্য যস্মিন্ গৃহে ত উপাৱিশন্ তদ্ গৃহং সমস্তং ৱ্যাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 এতস্মিন্নেৱ সমযেঽকস্মাদ্ আকাশাৎ প্রচণ্ডাত্যুগ্রৱাযোঃ শব্দৱদ্ একঃ শব্দ আগত্য যস্মিন্ গৃহে ত উপাৱিশন্ তদ্ গৃহং সমস্তং ৱ্যাপ্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧတသ္မိန္နေဝ သမယေ'ကသ္မာဒ် အာကာၑာတ် ပြစဏ္ဍာတျုဂြဝါယေား ၑဗ္ဒဝဒ် ဧကး ၑဗ္ဒ အာဂတျ ယသ္မိန် ဂၖဟေ တ ဥပါဝိၑန် တဒ် ဂၖဟံ သမသ္တံ ဝျာပ္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 એતસ્મિન્નેવ સમયેઽકસ્માદ્ આકાશાત્ પ્રચણ્ડાત્યુગ્રવાયોઃ શબ્દવદ્ એકઃ શબ્દ આગત્ય યસ્મિન્ ગૃહે ત ઉપાવિશન્ તદ્ ગૃહં સમસ્તં વ્યાપ્નોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:2
14 अन्तरसन्दर्भाः  

दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,


सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।


ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्।


तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्