विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
2 पतरस 3:15 - सत्यवेदः। Sanskrit NT in Devanagari अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং প্ৰভো ৰ্দীৰ্ঘসহিষ্ণুতাঞ্চ পৰিত্ৰাণজনিকাং মন্যধ্ৱং| অস্মাকং প্ৰিযভ্ৰাত্ৰে পৌলায যৎ জ্ঞানম্ অদাযি তদনুসাৰেণ সোঽপি পত্ৰে যুষ্মান্ প্ৰতি তদেৱালিখৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং প্রভো র্দীর্ঘসহিষ্ণুতাঞ্চ পরিত্রাণজনিকাং মন্যধ্ৱং| অস্মাকং প্রিযভ্রাত্রে পৌলায যৎ জ্ঞানম্ অদাযি তদনুসারেণ সোঽপি পত্রে যুষ্মান্ প্রতি তদেৱালিখৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ ပြဘော ရ္ဒီရ္ဃသဟိၐ္ဏုတာဉ္စ ပရိတြာဏဇနိကာံ မနျဓွံ၊ အသ္မာကံ ပြိယဘြာတြေ ပေါ်လာယ ယတ် ဇ္ဉာနမ် အဒါယိ တဒနုသာရေဏ သော'ပိ ပတြေ ယုၐ္မာန် ပြတိ တဒေဝါလိခတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM prabhO rdIrghasahiSNutAnjca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtrE paulAya yat jnjAnam adAyi tadanusArENa sO'pi patrE yuSmAn prati tadEvAlikhat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં પ્રભો ર્દીર્ઘસહિષ્ણુતાઞ્ચ પરિત્રાણજનિકાં મન્યધ્વં| અસ્માકં પ્રિયભ્રાત્રે પૌલાય યત્ જ્ઞાનમ્ અદાયિ તદનુસારેણ સોઽપિ પત્રે યુષ્માન્ પ્રતિ તદેવાલિખત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM prabho rdIrghasahiSNutAJca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat jJAnam adAyi tadanusAreNa so'pi patre yuSmAn prati tadevAlikhat| |
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्।
ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां।
अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।
तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।