Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 3:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্ৰভুঃ স্ৱপ্ৰতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সৰ্ৱ্ৱং এৱ মনঃপৰাৱৰ্ত্তনং গচ্ছেযুৰিত্যভিলষন্ সো ঽস্মান্ প্ৰতি দীৰ্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্রভুঃ স্ৱপ্রতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সর্ৱ্ৱং এৱ মনঃপরাৱর্ত্তনং গচ্ছেযুরিত্যভিলষন্ সো ঽস্মান্ প্রতি দীর্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကေစိဒ် ယထာ ဝိလမ္ဗံ မနျန္တေ တထာ ပြဘုး သွပြတိဇ္ဉာယာံ ဝိလမ္ဗတေ တန္နဟိ ကိန္တု ကော'ပိ ယန္န ဝိနၑျေတ် သရွွံ ဧဝ မနးပရာဝရ္တ္တနံ ဂစ္ဆေယုရိတျဘိလၐန် သော 'သ္မာန် ပြတိ ဒီရ္ဃသဟိၐ္ဏုတာံ ဝိဒဓာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 કેચિદ્ યથા વિલમ્બં મન્યન્તે તથા પ્રભુઃ સ્વપ્રતિજ્ઞાયાં વિલમ્બતે તન્નહિ કિન્તુ કોઽપિ યન્ન વિનશ્યેત્ સર્વ્વં એવ મનઃપરાવર્ત્તનં ગચ્છેયુરિત્યભિલષન્ સો ઽસ્માન્ પ્રતિ દીર્ઘસહિષ્ણુતાં વિદધાતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kecid yathA vilambaM manyante tathA prabhuH svapratijJAyAM vilambate tannahi kintu ko'pi yanna vinazyet sarvvaM eva manaHparAvarttanaM gaccheyurityabhilaSan so 'smAn prati dIrghasahiSNutAM vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:9
24 अन्तरसन्दर्भाः  

प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।


बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।


अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;


तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।


स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।


येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।


पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।


तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।


अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्