ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 2:12 - सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু যে বুদ্ধিহীনাঃ প্ৰকৃতা জন্তৱো ধৰ্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধৰ্ম্মস্য ফলং প্ৰাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু যে বুদ্ধিহীনাঃ প্রকৃতা জন্তৱো ধর্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধর্ম্মস্য ফলং প্রাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ယေ ဗုဒ္ဓိဟီနား ပြကၖတာ ဇန္တဝေါ ဓရ္တ္တဝျတာယဲ ဝိနာၑျတာယဲ စ ဇာယန္တေ တတ္သဒၖၑာ ဣမေ ယန္န ဗုဓျန္တေ တတ် နိန္ဒန္တး သွကီယဝိနာၑျတယာ ဝိနံက္ၐျန္တိ သွီယာဓရ္မ္မသျ ဖလံ ပြာပ္သျန္တိ စ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ યે બુદ્ધિહીનાઃ પ્રકૃતા જન્તવો ધર્ત્તવ્યતાયૈ વિનાશ્યતાયૈ ચ જાયન્તે તત્સદૃશા ઇમે યન્ન બુધ્યન્તે તત્ નિન્દન્તઃ સ્વકીયવિનાશ્યતયા વિનંક્ષ્યન્તિ સ્વીયાધર્મ્મસ્ય ફલં પ્રાપ્સ્યન્તિ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu ye buddhihInAH prakRtA jantavo dharttavyatAyai vinAzyatAyai ca jAyante tatsadRzA ime yanna budhyante tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 2:12
17 अन्तरसन्दर्भाः  

नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।


ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।


स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।


आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?


तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।


तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।


किन्त्विमे यन्न बुध्यन्ते तन्निन्दन्ति यच्च निर्ब्बोधपशव इवेन्द्रियैरवगच्छन्ति तेन नश्यन्ति।