1 पतरस 4:9 - सत्यवेदः। Sanskrit NT in Devanagari कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কাতৰোক্তিং ৱিনা পৰস্পৰম্ আতিথ্যং কৃৰুত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কাতরোক্তিং ৱিনা পরস্পরম্ আতিথ্যং কৃরুত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကာတရောက္တိံ ဝိနာ ပရသ္ပရမ် အာတိထျံ ကၖရုတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kAtarOktiM vinA parasparam AtithyaM kRruta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કાતરોક્તિં વિના પરસ્પરમ્ આતિથ્યં કૃરુત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kAtaroktiM vinA parasparam AtithyaM kRruta| |
तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,
किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।