Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 9:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 একৈকেন স্ৱমনসি যথা নিশ্চীযতে তথৈৱ দীযতাং কেনাপি কাতৰেণ ভীতেন ৱা ন দীযতাং যত ঈশ্ৱৰো হৃষ্টমানসে দাতৰি প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 একৈকেন স্ৱমনসি যথা নিশ্চীযতে তথৈৱ দীযতাং কেনাপি কাতরেণ ভীতেন ৱা ন দীযতাং যত ঈশ্ৱরো হৃষ্টমানসে দাতরি প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧကဲကေန သွမနသိ ယထာ နိၑ္စီယတေ တထဲဝ ဒီယတာံ ကေနာပိ ကာတရေဏ ဘီတေန ဝါ န ဒီယတာံ ယတ ဤၑွရော ဟၖၐ္ဋမာနသေ ဒါတရိ ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એકૈકેન સ્વમનસિ યથા નિશ્ચીયતે તથૈવ દીયતાં કેનાપિ કાતરેણ ભીતેન વા ન દીયતાં યત ઈશ્વરો હૃષ્ટમાનસે દાતરિ પ્રીયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 ekaikena svamanasi yathA nizcIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Izvaro hRSTamAnase dAtari prIyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:7
17 अन्तरसन्दर्भाः  

अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।


तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।


हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।


कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्