ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु शरीरे मम प्रगल्भतायाः कारणं विद्यते, कश्चिद् यदि शरीरेण प्रगल्भतां चिकीर्षति तर्हि तस्माद् अपि मम प्रगल्भताया गुरुतरं कारणं विद्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু শৰীৰে মম প্ৰগল্ভতাযাঃ কাৰণং ৱিদ্যতে, কশ্চিদ্ যদি শৰীৰেণ প্ৰগল্ভতাং চিকীৰ্ষতি তৰ্হি তস্মাদ্ অপি মম প্ৰগল্ভতাযা গুৰুতৰং কাৰণং ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু শরীরে মম প্রগল্ভতাযাঃ কারণং ৱিদ্যতে, কশ্চিদ্ যদি শরীরেণ প্রগল্ভতাং চিকীর্ষতি তর্হি তস্মাদ্ অপি মম প্রগল্ভতাযা গুরুতরং কারণং ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ၑရီရေ မမ ပြဂလ္ဘတာယား ကာရဏံ ဝိဒျတေ, ကၑ္စိဒ် ယဒိ ၑရီရေဏ ပြဂလ္ဘတာံ စိကီရ္ၐတိ တရှိ တသ္မာဒ် အပိ မမ ပြဂလ္ဘတာယာ ဂုရုတရံ ကာရဏံ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ શરીરે મમ પ્રગલ્ભતાયાઃ કારણં વિદ્યતે, કશ્ચિદ્ યદિ શરીરેણ પ્રગલ્ભતાં ચિકીર્ષતિ તર્હિ તસ્માદ્ અપિ મમ પ્રગલ્ભતાયા ગુરુતરં કારણં વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu zarIre mama pragalbhatAyAH kAraNaM vidyate, kazcid yadi zarIreNa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 3:4
4 अन्तरसन्दर्भाः  

atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|


atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|


AvAM janmanA yihUdinau bhavAvO bhinnajAtIyau pApinau na bhavAvaH