ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ অহং খ্ৰীষ্টযীশোঃ স্নেহৱৎ স্নেহেন যুষ্মান্ কীদৃশং কাঙ্ক্ষামি তদধীশ্ৱৰো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ অহং খ্রীষ্টযীশোঃ স্নেহৱৎ স্নেহেন যুষ্মান্ কীদৃশং কাঙ্ক্ষামি তদধীশ্ৱরো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် အဟံ ခြီၐ္ဋယီၑေား သ္နေဟဝတ် သ္နေဟေန ယုၐ္မာန် ကီဒၖၑံ ကာင်္က္ၐာမိ တဒဓီၑွရော မမ သာက္ၐီ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ અહં ખ્રીષ્ટયીશોઃ સ્નેહવત્ સ્નેહેન યુષ્માન્ કીદૃશં કાઙ્ક્ષામિ તદધીશ્વરો મમ સાક્ષી વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam ahaM khrISTayIzoH snehavat snehena yuSmAn kIdRzaM kAGkSAmi tadadhIzvaro mama sAkSI vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 1:8
24 अन्तरसन्दर्भाः  

UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|


aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,


ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|


yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|


yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|


khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|


hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|


hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|


yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata|


yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE


tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|


bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?