Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 1:78 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

78 ऊर्द्व्वात् सूर्य्यमुदाय्यैवास्मभ्यं प्रादात्तु दर्शनं। तयानुकम्पया स्वस्य लोकानां पापमोचने।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

78 ঊৰ্দ্ৱ্ৱাৎ সূৰ্য্যমুদায্যৈৱাস্মভ্যং প্ৰাদাত্তু দৰ্শনং| তযানুকম্পযা স্ৱস্য লোকানাং পাপমোচনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

78 ঊর্দ্ৱ্ৱাৎ সূর্য্যমুদায্যৈৱাস্মভ্যং প্রাদাত্তু দর্শনং| তযানুকম্পযা স্ৱস্য লোকানাং পাপমোচনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

78 ဦရ္ဒွွာတ် သူရျျမုဒါယျဲဝါသ္မဘျံ ပြာဒါတ္တု ဒရ္ၑနံ၊ တယာနုကမ္ပယာ သွသျ လောကာနာံ ပါပမောစနေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

78 ઊર્દ્વ્વાત્ સૂર્ય્યમુદાય્યૈવાસ્મભ્યં પ્રાદાત્તુ દર્શનં| તયાનુકમ્પયા સ્વસ્ય લોકાનાં પાપમોચને|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lokAnAM pApamocane|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:78
19 अन्तरसन्दर्भाः  

Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्