kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|
फिलिप्पियों 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মান্ সৰ্ৱ্ৱান্ অধি মম তাদৃশো ভাৱো যথাৰ্থো যতোঽহং কাৰাৱস্থাযাং প্ৰত্যুত্তৰকৰণে সুসংৱাদস্য প্ৰামাণ্যকৰণে চ যুষ্মান্ সৰ্ৱ্ৱান্ মযা সাৰ্দ্ধম্ একানুগ্ৰহস্য ভাগিনো মৎৱা স্ৱহৃদযে ধাৰযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মান্ সর্ৱ্ৱান্ অধি মম তাদৃশো ভাৱো যথার্থো যতোঽহং কারাৱস্থাযাং প্রত্যুত্তরকরণে সুসংৱাদস্য প্রামাণ্যকরণে চ যুষ্মান্ সর্ৱ্ৱান্ মযা সার্দ্ধম্ একানুগ্রহস্য ভাগিনো মৎৱা স্ৱহৃদযে ধারযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာန် သရွွာန် အဓိ မမ တာဒၖၑော ဘာဝေါ ယထာရ္ထော ယတော'ဟံ ကာရာဝသ္ထာယာံ ပြတျုတ္တရကရဏေ သုသံဝါဒသျ ပြာမာဏျကရဏေ စ ယုၐ္မာန် သရွွာန် မယာ သာရ္ဒ္ဓမ် ဧကာနုဂြဟသျ ဘာဂိနော မတွာ သွဟၖဒယေ ဓာရယာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માન્ સર્વ્વાન્ અધિ મમ તાદૃશો ભાવો યથાર્થો યતોઽહં કારાવસ્થાયાં પ્રત્યુત્તરકરણે સુસંવાદસ્ય પ્રામાણ્યકરણે ચ યુષ્માન્ સર્વ્વાન્ મયા સાર્દ્ધમ્ એકાનુગ્રહસ્ય ભાગિનો મત્વા સ્વહૃદયે ધારયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAn sarvvAn adhi mama tAdRzo bhAvo yathArtho yato'haM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe ca yuSmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahRdaye dhArayAmi| |
kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|
sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?
tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca|
idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|
yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|
yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|
atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|
hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|
hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE|
ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|
sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|
ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|
tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|
kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|
khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|
vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|