aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|
फिलेमोन 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমেৱাহং তৱ সমীপং প্ৰেষযামি, অতো মদীযপ্ৰাণস্ৱৰূপঃ স ৎৱযানুগৃহ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমেৱাহং তৱ সমীপং প্রেষযামি, অতো মদীযপ্রাণস্ৱরূপঃ স ৎৱযানুগৃহ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမေဝါဟံ တဝ သမီပံ ပြေၐယာမိ, အတော မဒီယပြာဏသွရူပး သ တွယာနုဂၖဟျတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમેવાહં તવ સમીપં પ્રેષયામિ, અતો મદીયપ્રાણસ્વરૂપઃ સ ત્વયાનુગૃહ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tamevAhaM tava samIpaM preSayAmi, ato madIyaprANasvarUpaH sa tvayAnugRhyatAM| |
aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|
pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|
yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|