yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|
मत्ती 9:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুস্তৎ শ্ৰুৎৱা তান্ প্ৰত্যৱদৎ, নিৰামযলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু সামযলোকানাং প্ৰযোজনমাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুস্তৎ শ্রুৎৱা তান্ প্রত্যৱদৎ, নিরামযলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু সামযলোকানাং প্রযোজনমাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုသ္တတ် ၑြုတွာ တာန် ပြတျဝဒတ်, နိရာမယလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု သာမယလောကာနာံ ပြယောဇနမာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુસ્તત્ શ્રુત્વા તાન્ પ્રત્યવદત્, નિરામયલોકાનાં ચિકિત્સકેન પ્રયોજનં નાસ્તિ, કિન્તુ સામયલોકાનાં પ્રયોજનમાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzustat zrutvA tAn pratyavadat, nirAmayalokAnAM cikitsakena prayojanaM nAsti, kintu sAmayalokAnAM prayojanamAste| |
yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|
tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva|
tasmAd yIzustAn pratyavOcad arOgalOkAnAM cikitsakEna prayOjanaM nAsti kintu sarOgANAmEva|
dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAn nayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayA prayOjanam AsIt tAn svasthAn cakAra ca|