hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE|
मत्ती 8:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যীশুস্তস্মৈ কথিতৱান্, অহং গৎৱা তং নিৰামযং কৰিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যীশুস্তস্মৈ কথিতৱান্, অহং গৎৱা তং নিরামযং করিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယီၑုသ္တသ္မဲ ကထိတဝါန်, အဟံ ဂတွာ တံ နိရာမယံ ကရိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યીશુસ્તસ્મૈ કથિતવાન્, અહં ગત્વા તં નિરામયં કરિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi| |
hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE|
tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|
tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,