Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাদ্ যীশুস্তৈঃ সহ গৎৱা নিৱেশনস্য সমীপং প্ৰাপ, তদা স শতসেনাপতি ৰ্ৱক্ষ্যমাণৱাক্যং তং ৱক্তুং বন্ধূন্ প্ৰাহিণোৎ| হে প্ৰভো স্ৱযং শ্ৰমো ন কৰ্ত্তৱ্যো যদ্ ভৱতা মদ্গেহমধ্যে পাদাৰ্পণং ক্ৰিযেত তদপ্যহং নাৰ্হামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাদ্ যীশুস্তৈঃ সহ গৎৱা নিৱেশনস্য সমীপং প্রাপ, তদা স শতসেনাপতি র্ৱক্ষ্যমাণৱাক্যং তং ৱক্তুং বন্ধূন্ প্রাহিণোৎ| হে প্রভো স্ৱযং শ্রমো ন কর্ত্তৱ্যো যদ্ ভৱতা মদ্গেহমধ্যে পাদার্পণং ক্রিযেত তদপ্যহং নার্হামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာဒ် ယီၑုသ္တဲး သဟ ဂတွာ နိဝေၑနသျ သမီပံ ပြာပ, တဒါ သ ၑတသေနာပတိ ရွက္ၐျမာဏဝါကျံ တံ ဝက္တုံ ဗန္ဓူန် ပြာဟိဏောတ်၊ ဟေ ပြဘော သွယံ ၑြမော န ကရ္တ္တဝျော ယဒ် ဘဝတာ မဒ္ဂေဟမဓျေ ပါဒါရ္ပဏံ ကြိယေတ တဒပျဟံ နာရှာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તસ્માદ્ યીશુસ્તૈઃ સહ ગત્વા નિવેશનસ્ય સમીપં પ્રાપ, તદા સ શતસેનાપતિ ર્વક્ષ્યમાણવાક્યં તં વક્તું બન્ધૂન્ પ્રાહિણોત્| હે પ્રભો સ્વયં શ્રમો ન કર્ત્તવ્યો યદ્ ભવતા મદ્ગેહમધ્યે પાદાર્પણં ક્રિયેત તદપ્યહં નાર્હામિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tasmAd yIzustaiH saha gatvA nivezanasya samIpaM prApa, tadA sa zatasenApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNot| he prabho svayaM zramo na karttavyo yad bhavatA madgehamadhye pAdArpaNaM kriyeta tadapyahaM nArhAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:6
15 अन्तरसन्दर्भाः  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvA tAdgAtrE patitAH|


tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sa sEnApati rbhavatOnugrahaM prAptum arhati|


yataH sOsmajjAtIyESu lOkESu prIyatE tathAsmatkRtE bhajanagEhaM nirmmitavAn|


kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaM buddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mama dAsaH svasthO bhaviSyati|


yIzOrEtadvAkyavadanakAlE tasyAdhipatE rnivEzanAt kazcillOka Agatya taM babhASE, tava kanyA mRtA guruM mA klizAna|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


prabhOH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्