tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
मत्ती 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰভো, মদীয একো দাসঃ পক্ষাঘাতৱ্যাধিনা ভৃশং ৱ্যথিতঃ, সতু শযনীয আস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রভো, মদীয একো দাসঃ পক্ষাঘাতৱ্যাধিনা ভৃশং ৱ্যথিতঃ, সতু শযনীয আস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြဘော, မဒီယ ဧကော ဒါသး ပက္ၐာဃာတဝျာဓိနာ ဘၖၑံ ဝျထိတး, သတု ၑယနီယ အာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રભો, મદીય એકો દાસઃ પક્ષાઘાતવ્યાધિના ભૃશં વ્યથિતઃ, સતુ શયનીય આસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he prabho, madIya eko dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya Aste| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|
tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|
aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|
yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|
puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|