pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|
मत्ती 8:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং তস্মিন্ নাৱমাৰূঢে তস্য শিষ্যাস্তৎপশ্চাৎ জগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং তস্মিন্ নাৱমারূঢে তস্য শিষ্যাস্তৎপশ্চাৎ জগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ တသ္မိန် နာဝမာရူဎေ တသျ ၑိၐျာသ္တတ္ပၑ္စာတ် ဇဂ္မုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં તસ્મિન્ નાવમારૂઢે તસ્ય શિષ્યાસ્તત્પશ્ચાત્ જગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM tasmin nAvamArUDhe tasya ziSyAstatpazcAt jagmuH| |
pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt|
yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,