tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
मत्ती 8:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদা স পৰ্ৱ্ৱতাদ্ অৱাৰোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্ৰজুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদা স পর্ৱ্ৱতাদ্ অৱারোহৎ তদা বহৱো মানৱাস্তৎপশ্চাদ্ ৱৱ্রজুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒါ သ ပရွွတာဒ် အဝါရောဟတ် တဒါ ဗဟဝေါ မာနဝါသ္တတ္ပၑ္စာဒ် ဝဝြဇုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદા સ પર્વ્વતાદ્ અવારોહત્ તદા બહવો માનવાસ્તત્પશ્ચાદ્ વવ્રજુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpazcAd vavrajuH| |
tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|
anantaraM yirIhOnagarAt tESAM bahirgamanasamayE tasya pazcAd bahavO lOkA vavrajuH|
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAH pAraM yAtuM ziSyAn AdidEza|
EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
tathApi yIzOH sukhyAti rbahu vyAptumArEbhE kinjca tasya kathAM zrOtuM svIyarOgEbhyO mOktunjca lOkA AjagmuH|