Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tathApi yIzOH sukhyAti rbahu vyAptumArEbhE kinjca tasya kathAM zrOtuM svIyarOgEbhyO mOktunjca lOkA AjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तथापि यीशोः सुख्याति र्बहु व्याप्तुमारेभे किञ्च तस्य कथां श्रोतुं स्वीयरोगेभ्यो मोक्तुञ्च लोका आजग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তথাপি যীশোঃ সুখ্যাতি ৰ্বহু ৱ্যাপ্তুমাৰেভে কিঞ্চ তস্য কথাং শ্ৰোতুং স্ৱীযৰোগেভ্যো মোক্তুঞ্চ লোকা আজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তথাপি যীশোঃ সুখ্যাতি র্বহু ৱ্যাপ্তুমারেভে কিঞ্চ তস্য কথাং শ্রোতুং স্ৱীযরোগেভ্যো মোক্তুঞ্চ লোকা আজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တထာပိ ယီၑေား သုချာတိ ရ္ဗဟု ဝျာပ္တုမာရေဘေ ကိဉ္စ တသျ ကထာံ ၑြောတုံ သွီယရောဂေဘျော မောက္တုဉ္စ လောကာ အာဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તથાપિ યીશોઃ સુખ્યાતિ ર્બહુ વ્યાપ્તુમારેભે કિઞ્ચ તસ્ય કથાં શ્રોતું સ્વીયરોગેભ્યો મોક્તુઞ્ચ લોકા આજગ્મુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 tathApi yIzoH sukhyAti rbahu vyAptumArebhe kiJca tasya kathAM zrotuM svIyarogebhyo moktuJca lokA AjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:15
13 अन्तरसन्दर्भाः  

kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiM prakAzayAmAsatuH|


tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|


ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;


tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|


anantaraM bahuSu lOkESu yIzOH pazcAd vrajitESu satsu sa vyAghuTya tEbhyaH kathayAmAsa,


tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|


tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्