ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 7:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অন্যঞ্চ সাৰমেযেভ্যঃ পৱিত্ৰৱস্তূনি মা ৱিতৰত, ৱৰাহাণাং সমক্ষঞ্চ মুক্তা মা নিক্ষিপত; নিক্ষেপণাৎ তে তাঃ সৰ্ৱ্ৱাঃ পদৈ ৰ্দলযিষ্যন্তি, পৰাৱৃত্য যুষ্মানপি ৱিদাৰযিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অন্যঞ্চ সারমেযেভ্যঃ পৱিত্রৱস্তূনি মা ৱিতরত, ৱরাহাণাং সমক্ষঞ্চ মুক্তা মা নিক্ষিপত; নিক্ষেপণাৎ তে তাঃ সর্ৱ্ৱাঃ পদৈ র্দলযিষ্যন্তি, পরাৱৃত্য যুষ্মানপি ৱিদারযিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနျဉ္စ သာရမေယေဘျး ပဝိတြဝသ္တူနိ မာ ဝိတရတ, ဝရာဟာဏာံ သမက္ၐဉ္စ မုက္တာ မာ နိက္ၐိပတ; နိက္ၐေပဏာတ် တေ တား သရွွား ပဒဲ ရ္ဒလယိၐျန္တိ, ပရာဝၖတျ ယုၐ္မာနပိ ဝိဒါရယိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અન્યઞ્ચ સારમેયેભ્યઃ પવિત્રવસ્તૂનિ મા વિતરત, વરાહાણાં સમક્ષઞ્ચ મુક્તા મા નિક્ષિપત; નિક્ષેપણાત્ તે તાઃ સર્વ્વાઃ પદૈ ર્દલયિષ્યન્તિ, પરાવૃત્ય યુષ્માનપિ વિદારયિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anyaJca sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSaJca muktA mA nikSipata; nikSepaNAt te tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 7:6
18 अन्तरसन्दर्भाः  

sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyO dAnaM nOcitaM|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca


yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|


kintu yEyaM satyA dRSTAntakathA saiva tESu phalitavatI, yathA, kukkuraH svIyavAntAya vyAvarttatE punaH punaH| luThituM karddamE tadvat kSAlitazcaiva zUkaraH||


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|