मत्ती 7:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava nijalOcanE nAsAyAM vidyamAnAyAM, hE bhrAtaH, tava nayanAt tRNaM bahiSyartuM anujAnIhi, kathAmEtAM nijasahajAya kathaM kathayituM zaknOSi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ নিজলোচনে নাসাযাং ৱিদ্যমানাযাং, হে ভ্ৰাতঃ, তৱ নযনাৎ তৃণং বহিষ্যৰ্তুং অনুজানীহি, কথামেতাং নিজসহজায কথং কথযিতুং শক্নোষি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ নিজলোচনে নাসাযাং ৱিদ্যমানাযাং, হে ভ্রাতঃ, তৱ নযনাৎ তৃণং বহিষ্যর্তুং অনুজানীহি, কথামেতাং নিজসহজায কথং কথযিতুং শক্নোষি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ နိဇလောစနေ နာသာယာံ ဝိဒျမာနာယာံ, ဟေ ဘြာတး, တဝ နယနာတ် တၖဏံ ဗဟိၐျရ္တုံ အနုဇာနီဟိ, ကထာမေတာံ နိဇသဟဇာယ ကထံ ကထယိတုံ ၑက္နောၐိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ નિજલોચને નાસાયાં વિદ્યમાનાયાં, હે ભ્રાતઃ, તવ નયનાત્ તૃણં બહિષ્યર્તું અનુજાનીહિ, કથામેતાં નિજસહજાય કથં કથયિતું શક્નોષિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava nijalocane nAsAyAM vidyamAnAyAM, he bhrAtaH, tava nayanAt tRNaM bahiSyartuM anujAnIhi, kathAmetAM nijasahajAya kathaM kathayituM zaknoSi? |
aparanjca nijanayanE yA nAsA vidyatE, tAm anAlOcya tava sahajasya lOcanE yat tRNam AstE, tadEva kutO vIkSasE?
hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|
svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|