atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
मत्ती 7:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO vRSTau satyAm AplAva AgatE vAyau vAtE ca tESu tadgEhaM lagnESu pASANOpari tasya bhittEstanna patatil अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো ৱৃষ্টৌ সত্যাম্ আপ্লাৱ আগতে ৱাযৌ ৱাতে চ তেষু তদ্গেহং লগ্নেষু পাষাণোপৰি তস্য ভিত্তেস্তন্ন পততিl সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো ৱৃষ্টৌ সত্যাম্ আপ্লাৱ আগতে ৱাযৌ ৱাতে চ তেষু তদ্গেহং লগ্নেষু পাষাণোপরি তস্য ভিত্তেস্তন্ন পততিl သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ဝၖၐ္ဋော် သတျာမ် အာပ္လာဝ အာဂတေ ဝါယော် ဝါတေ စ တေၐု တဒ္ဂေဟံ လဂ္နေၐု ပါၐာဏောပရိ တသျ ဘိတ္တေသ္တန္န ပတတိl સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો વૃષ્ટૌ સત્યામ્ આપ્લાવ આગતે વાયૌ વાતે ચ તેષુ તદ્ગેહં લગ્નેષુ પાષાણોપરિ તસ્ય ભિત્તેસ્તન્ન પતતિl satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato vRSTau satyAm AplAva Agate vAyau vAte ca teSu tadgehaM lagneSu pASANopari tasya bhittestanna patatil |
atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|
kintu yaH kazcit mamaitAH kathAH zrutvA na pAlayati sa saikatE gEhanirmmAtrA 'jnjAninA upamIyatE|
yatO jalavRSTau satyAm AplAva AgatE pavanE vAtE ca tai rgRhE samAghAtE tat patati tatpatanaM mahad bhavati|
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|
tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|
yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|
tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|