aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
मत्ती 7:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যে যে পাদপা অধমফলানি জনযন্তি, তে কৃত্তা ৱহ্নৌ ক্ষিপ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যে যে পাদপা অধমফলানি জনযন্তি, তে কৃত্তা ৱহ্নৌ ক্ষিপ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယေ ယေ ပါဒပါ အဓမဖလာနိ ဇနယန္တိ, တေ ကၖတ္တာ ဝဟ္နော် က္ၐိပျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યે યે પાદપા અધમફલાનિ જનયન્તિ, તે કૃત્તા વહ્નૌ ક્ષિપ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM ye ye pAdapA adhamaphalAni janayanti, te kRttA vahnau kSipyante| |
aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
kintUttamapAdapaH kadApyadhamaphalAni janayituM na zaknOti, tathAdhamOpi pAdapa uttamaphalAni janayituM na zaknOti|
aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|
aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|
kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|
yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,