yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|
मत्ती 7:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mA kuruta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা যূযং দোষীকৃতা ন ভৱথ, তৎকৃতেঽন্যং দোষিণং মা কুৰুত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা যূযং দোষীকৃতা ন ভৱথ, তৎকৃতেঽন্যং দোষিণং মা কুরুত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ ယူယံ ဒေါၐီကၖတာ န ဘဝထ, တတ္ကၖတေ'နျံ ဒေါၐိဏံ မာ ကုရုတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા યૂયં દોષીકૃતા ન ભવથ, તત્કૃતેઽન્યં દોષિણં મા કુરુત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA yUyaM doSIkRtA na bhavatha, tatkRte'nyaM doSiNaM mA kuruta| |
yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|
hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTau suprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuM zakSyasi|
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
aparanjca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|
hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|