ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 6:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaM jnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tE svakIyaphalam alabhanta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ উপৱাসকালে কপটিনো জনা মানুষান্ উপৱাসং জ্ঞাপযিতুং স্ৱেষাং ৱদনানি ম্লানানি কুৰ্ৱ্ৱন্তি, যূযং তইৱ ৱিষণৱদনা মা ভৱত; অহং যুষ্মান্ তথ্যং ৱদামি তে স্ৱকীযফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ উপৱাসকালে কপটিনো জনা মানুষান্ উপৱাসং জ্ঞাপযিতুং স্ৱেষাং ৱদনানি ম্লানানি কুর্ৱ্ৱন্তি, যূযং তইৱ ৱিষণৱদনা মা ভৱত; অহং যুষ্মান্ তথ্যং ৱদামি তে স্ৱকীযফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် ဥပဝါသကာလေ ကပဋိနော ဇနာ မာနုၐာန် ဥပဝါသံ ဇ္ဉာပယိတုံ သွေၐာံ ဝဒနာနိ မ္လာနာနိ ကုရွွန္တိ, ယူယံ တဣဝ ဝိၐဏဝဒနာ မာ ဘဝတ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ တေ သွကီယဖလမ် အလဘန္တ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ ઉપવાસકાલે કપટિનો જના માનુષાન્ ઉપવાસં જ્ઞાપયિતું સ્વેષાં વદનાનિ મ્લાનાનિ કુર્વ્વન્તિ, યૂયં તઇવ વિષણવદના મા ભવત; અહં યુષ્માન્ તથ્યં વદામિ તે સ્વકીયફલમ્ અલભન્ત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 6:16
25 अन्तरसन्दर्भाः  

sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|


tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaH prazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, tE svakAyaM phalam alabhanta|


aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tE bhajanabhavanE rAjamArgasya kONE tiSThantO lOkAn darzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaM vadAmi, tE svakIyaphalaM prApnuvan|


tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?


saptasu dinESu dinadvayamupavasAmi sarvvasampattE rdazamAMzaM dadAmi ca, EtatkathAM kathayan prArthayAmAsa|


mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|