ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

খিদ্যমানা মনুজা ধন্যাঃ, যস্মাৎ তে সান্ত্ৱনাং প্ৰাপ্সন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

খিদ্যমানা মনুজা ধন্যাঃ, যস্মাৎ তে সান্ত্ৱনাং প্রাপ্সন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ခိဒျမာနာ မနုဇာ ဓနျား, ယသ္မာတ် တေ သာန္တွနာံ ပြာပ္သန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ખિદ્યમાના મનુજા ધન્યાઃ, યસ્માત્ તે સાન્ત્વનાં પ્રાપ્સન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:4
34 अन्तरसन्दर्भाः  

tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|


iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|


tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|


kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAsta tvaM kSEmENa vraja|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|