tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|
मत्ती 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script খিদ্যমানা মনুজা ধন্যাঃ, যস্মাৎ তে সান্ত্ৱনাং প্ৰাপ্সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script খিদ্যমানা মনুজা ধন্যাঃ, যস্মাৎ তে সান্ত্ৱনাং প্রাপ্সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ခိဒျမာနာ မနုဇာ ဓနျား, ယသ္မာတ် တေ သာန္တွနာံ ပြာပ္သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ખિદ્યમાના મનુજા ધન્યાઃ, યસ્માત્ તે સાન્ત્વનાં પ્રાપ્સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti| |
tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|
hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|
tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|
tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|