Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তৰ্প্স্যথ; হে ইহ ৰোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তর্প্স্যথ; হে ইহ রোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ အဓုနာ က္ၐုဓိတလောကာ ယူယံ ဓနျာ ယတော ယူယံ တရ္ပ္သျထ; ဟေ ဣဟ ရောဒိနော ဇနာ ယူယံ ဓနျာ ယတော ယူယံ ဟသိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 હે અધુના ક્ષુધિતલોકા યૂયં ધન્યા યતો યૂયં તર્પ્સ્યથ; હે ઇહ રોદિનો જના યૂયં ધન્યા યતો યૂયં હસિષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 he adhunA kSudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:21
56 अन्तरसन्दर्भाः  

khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|


dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|


kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|


pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|


yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|


tESAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kOpyuttApO vA tESu na nipatiSyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्