tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?
मत्ती 5:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script uktamAstE, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्यै त्यागपत्रं ददातु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script উক্তমাস্তে, যদি কশ্চিন্ নিজজাযাং পৰিত্যক্ত্তুম্ ইচ্ছতি, তৰ্হি স তস্যৈ ত্যাগপত্ৰং দদাতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script উক্তমাস্তে, যদি কশ্চিন্ নিজজাযাং পরিত্যক্ত্তুম্ ইচ্ছতি, তর্হি স তস্যৈ ত্যাগপত্রং দদাতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဥက္တမာသ္တေ, ယဒိ ကၑ္စိန် နိဇဇာယာံ ပရိတျက္တ္တုမ် ဣစ္ဆတိ, တရှိ သ တသျဲ တျာဂပတြံ ဒဒါတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઉક્તમાસ્તે, યદિ કશ્ચિન્ નિજજાયાં પરિત્યક્ત્તુમ્ ઇચ્છતિ, તર્હિ સ તસ્યૈ ત્યાગપત્રં દદાતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script uktamAste, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu| |
tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?
tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?