kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
मत्ती 5:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যঞ্চ যাৱৎ ৱিৱাদিনা সাৰ্দ্ধং ৱৰ্ত্মনি তিষ্ঠসি, তাৱৎ তেন সাৰ্দ্ধং মেলনং কুৰু; নো চেৎ ৱিৱাদী ৱিচাৰযিতুঃ সমীপে ৎৱাং সমৰ্পযতি ৱিচাৰযিতা চ ৰক্ষিণঃ সন্নিধৌ সমৰ্পযতি তদা ৎৱং কাৰাযাং বধ্যেথাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যঞ্চ যাৱৎ ৱিৱাদিনা সার্দ্ধং ৱর্ত্মনি তিষ্ঠসি, তাৱৎ তেন সার্দ্ধং মেলনং কুরু; নো চেৎ ৱিৱাদী ৱিচারযিতুঃ সমীপে ৎৱাং সমর্পযতি ৱিচারযিতা চ রক্ষিণঃ সন্নিধৌ সমর্পযতি তদা ৎৱং কারাযাং বধ্যেথাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျဉ္စ ယာဝတ် ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝရ္တ္မနိ တိၐ္ဌသိ, တာဝတ် တေန သာရ္ဒ္ဓံ မေလနံ ကုရု; နော စေတ် ဝိဝါဒီ ဝိစာရယိတုး သမီပေ တွာံ သမရ္ပယတိ ဝိစာရယိတာ စ ရက္ၐိဏး သန္နိဓော် သမရ္ပယတိ တဒါ တွံ ကာရာယာံ ဗဓျေထား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યઞ્ચ યાવત્ વિવાદિના સાર્દ્ધં વર્ત્મનિ તિષ્ઠસિ, તાવત્ તેન સાર્દ્ધં મેલનં કુરુ; નો ચેત્ વિવાદી વિચારયિતુઃ સમીપે ત્વાં સમર્પયતિ વિચારયિતા ચ રક્ષિણઃ સન્નિધૌ સમર્પયતિ તદા ત્વં કારાયાં બધ્યેથાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyaJca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tena sArddhaM melanaM kuru; no cet vivAdI vicArayituH samIpe tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyethAH| |
kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
atha tatpuravAsinI kAcidvidhavA tatsamIpamEtya vivAdinA saha mama vivAdaM pariSkurvviti nivEdayAmAsa|
tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|
yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM prArthayamAnO'pi tadupAyaM na lEbhE|
kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|
atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|