मत्ती 4:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္က္ၐဏာတ် တော် နာဝံ သွတာတဉ္စ ဝိဟာယ တသျ ပၑ္စာဒ္ဂါမိနော် ဗဘူဝတုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ક્ષણાત્ તૌ નાવં સ્વતાતઞ્ચ વિહાય તસ્ય પશ્ચાદ્ગામિનૌ બભૂવતુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatkSaNAt tau nAvaM svatAtaJca vihAya tasya pazcAdgAminau babhUvatuH| |
anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|
anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|