Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 4:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတ္က္ၐဏာတ် တော် နာဝံ သွတာတဉ္စ ဝိဟာယ တသျ ပၑ္စာဒ္ဂါမိနော် ဗဘူဝတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તત્ક્ષણાત્ તૌ નાવં સ્વતાતઞ્ચ વિહાય તસ્ય પશ્ચાદ્ગામિનૌ બભૂવતુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tatkSaNAt tau nAvaM svatAtaJca vihAya tasya pazcAdgAminau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:22
10 अन्तरसन्दर्भाः  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|


yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|


tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|


anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajya tasya pazcAdgAminO babhUvuH|


atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्