itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|
मत्ती 27:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM sati isrAyElIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সতি ইস্ৰাযেলীযসন্তানৈ ৰ্যস্য মূল্যং নিৰুপিতং, তস্য ত্ৰিংশন্মুদ্ৰামানং মূল্যং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সতি ইস্রাযেলীযসন্তানৈ র্যস্য মূল্যং নিরুপিতং, তস্য ত্রিংশন্মুদ্রামানং মূল্যং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သတိ ဣသြာယေလီယသန္တာနဲ ရျသျ မူလျံ နိရုပိတံ, တသျ တြိံၑန္မုဒြာမာနံ မူလျံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સતિ ઇસ્રાયેલીયસન્તાનૈ ર્યસ્ય મૂલ્યં નિરુપિતં, તસ્ય ત્રિંશન્મુદ્રામાનં મૂલ્યં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM sati isrAyelIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM |
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|
ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||
yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH|