ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM sati isrAyElIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং সতি ইস্ৰাযেলীযসন্তানৈ ৰ্যস্য মূল্যং নিৰুপিতং, তস্য ত্ৰিংশন্মুদ্ৰামানং মূল্যং

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং সতি ইস্রাযেলীযসন্তানৈ র্যস্য মূল্যং নিরুপিতং, তস্য ত্রিংশন্মুদ্রামানং মূল্যং

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ သတိ ဣသြာယေလီယသန္တာနဲ ရျသျ မူလျံ နိရုပိတံ, တသျ တြိံၑန္မုဒြာမာနံ မူလျံ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં સતિ ઇસ્રાયેલીયસન્તાનૈ ર્યસ્ય મૂલ્યં નિરુપિતં, તસ્ય ત્રિંશન્મુદ્રામાનં મૂલ્યં

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM sati isrAyelIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:9
7 अन्तरसन्दर्भाः  

itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|


ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||


yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH|