imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|
मत्ती 27:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভূমিশ্চকম্পে ভূধৰোৱ্যদীৰ্য্যত চ| শ্মশানে মুক্তে ভূৰিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভূমিশ্চকম্পে ভূধরোৱ্যদীর্য্যত চ| শ্মশানে মুক্তে ভূরিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘူမိၑ္စကမ္ပေ ဘူဓရောဝျဒီရျျတ စ၊ ၑ္မၑာနေ မုက္တေ ဘူရိပုဏျဝတာံ သုပ္တဒေဟာ ဥဒတိၐ္ဌန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભૂમિશ્ચકમ્પે ભૂધરોવ્યદીર્ય્યત ચ| શ્મશાને મુક્તે ભૂરિપુણ્યવતાં સુપ્તદેહા ઉદતિષ્ઠન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhUmizcakampe bhUdharovyadIryyata ca| zmazAne mukte bhUripuNyavatAM suptadehA udatiSThan, |
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|
tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|
EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|
idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|
yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|
jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|