ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktE bhUripuNyavatAM suptadEhA udatiSThan,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভূমিশ্চকম্পে ভূধৰোৱ্যদীৰ্য্যত চ| শ্মশানে মুক্তে ভূৰিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভূমিশ্চকম্পে ভূধরোৱ্যদীর্য্যত চ| শ্মশানে মুক্তে ভূরিপুণ্যৱতাং সুপ্তদেহা উদতিষ্ঠন্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘူမိၑ္စကမ္ပေ ဘူဓရောဝျဒီရျျတ စ၊ ၑ္မၑာနေ မုက္တေ ဘူရိပုဏျဝတာံ သုပ္တဒေဟာ ဥဒတိၐ္ဌန်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભૂમિશ્ચકમ્પે ભૂધરોવ્યદીર્ય્યત ચ| શ્મશાને મુક્તે ભૂરિપુણ્યવતાં સુપ્તદેહા ઉદતિષ્ઠન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhUmizcakampe bhUdharovyadIryyata ca| zmazAne mukte bhUripuNyavatAM suptadehA udatiSThan,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:52
13 अन्तरसन्दर्भाः  

imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|


jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|