zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|
मत्ती 27:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যিহূদা মন্দিৰমধ্যে তা মুদ্ৰা নিক্ষিপ্য প্ৰস্থিতৱান্ ইৎৱা চ স্ৱযমাত্মানমুদ্ববন্ধ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যিহূদা মন্দিরমধ্যে তা মুদ্রা নিক্ষিপ্য প্রস্থিতৱান্ ইৎৱা চ স্ৱযমাত্মানমুদ্ববন্ধ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယိဟူဒါ မန္ဒိရမဓျေ တာ မုဒြာ နိက္ၐိပျ ပြသ္ထိတဝါန် ဣတွာ စ သွယမာတ္မာနမုဒ္ဗဗန္ဓ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યિહૂદા મન્દિરમધ્યે તા મુદ્રા નિક્ષિપ્ય પ્રસ્થિતવાન્ ઇત્વા ચ સ્વયમાત્માનમુદ્બબન્ધ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yihUdA mandiramadhye tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha| |
zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|
pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, EtA mudrAH zONitamUlyaM tasmAd bhANPAgArE na nidhAtavyAH|
tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|
tadA yajnjasya dinaparipAyyA paramEzvarasya mandirE pravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt|