ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰধানযাজকাধ্যাপকপ্ৰাচীনাশ্চ তথা তিৰস্কৃত্য জগদুঃ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রধানযাজকাধ্যাপকপ্রাচীনাশ্চ তথা তিরস্কৃত্য জগদুঃ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြဓာနယာဇကာဓျာပကပြာစီနာၑ္စ တထာ တိရသ္ကၖတျ ဇဂဒုး,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રધાનયાજકાધ્યાપકપ્રાચીનાશ્ચ તથા તિરસ્કૃત્ય જગદુઃ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:41
12 अन्तरसन्दर्भाः  

hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|


sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|


vastutastu sO'nyadEzIyAnAM hastESu samarpayiSyatE, tE tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSEpsyanti, kazAbhiH prahRtya taM haniSyanti ca,


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|