ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:73 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ক্ষণাৎ পৰং তিষ্ঠন্তো জনা এত্য পিতৰম্ অৱদন্, ৎৱমৱশ্যং তেষামেক ইতি ৎৱদুচ্চাৰণমেৱ দ্যোতযতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ক্ষণাৎ পরং তিষ্ঠন্তো জনা এত্য পিতরম্ অৱদন্, ৎৱমৱশ্যং তেষামেক ইতি ৎৱদুচ্চারণমেৱ দ্যোতযতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

က္ၐဏာတ် ပရံ တိၐ္ဌန္တော ဇနာ ဧတျ ပိတရမ် အဝဒန်, တွမဝၑျံ တေၐာမေက ဣတိ တွဒုစ္စာရဏမေဝ ဒျောတယတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ક્ષણાત્ પરં તિષ્ઠન્તો જના એત્ય પિતરમ્ અવદન્, ત્વમવશ્યં તેષામેક ઇતિ ત્વદુચ્ચારણમેવ દ્યોતયતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kSaNAt paraM tiSThanto janA etya pitaram avadan, tvamavazyaM teSAmeka iti tvaduccAraNameva dyotayati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:73
8 अन्तरसन्दर्भाः  

tataH sa zapathEna punaranaggIkRtya kathitavAn, taM naraM na paricinOmi|


kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva|


tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|


sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?