ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:61 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শেষে দ্ৱৌ মৃষাসাক্ষিণাৱাগত্য জগদতুঃ, পুমানযমকথযৎ, অহমীশ্ৱৰমন্দিৰং ভংক্ত্ৱা দিনত্ৰযমধ্যে তন্নিৰ্ম্মাতুং শক্নোমি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শেষে দ্ৱৌ মৃষাসাক্ষিণাৱাগত্য জগদতুঃ, পুমানযমকথযৎ, অহমীশ্ৱরমন্দিরং ভংক্ত্ৱা দিনত্রযমধ্যে তন্নির্ম্মাতুং শক্নোমি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑေၐေ ဒွေါ် မၖၐာသာက္ၐိဏာဝါဂတျ ဇဂဒတုး, ပုမာနယမကထယတ်, အဟမီၑွရမန္ဒိရံ ဘံက္တွာ ဒိနတြယမဓျေ တန္နိရ္မ္မာတုံ ၑက္နောမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શેષે દ્વૌ મૃષાસાક્ષિણાવાગત્ય જગદતુઃ, પુમાનયમકથયત્, અહમીશ્વરમન્દિરં ભંક્ત્વા દિનત્રયમધ્યે તન્નિર્મ્માતું શક્નોમિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

zeSe dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhye tannirmmAtuM zaknomi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:61
22 अन्तरसन्दर्भाः  

kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti?


tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|


hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|


tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|


idaM karakRtamandiraM vinAzya dinatrayamadhyE punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|


anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvva Eva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rE dinatrayamadhyE tannirmmAyaka,


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOka iti na jAnImaH|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


mAnuSa ESa vyavasthAya viruddham IzvarabhajanaM karttuM lOkAn kupravRttiM grAhayatIti nivEditavantaH|


tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|