मत्ती 26:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituM nAzankuta? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স শিষ্যানুপেত্য তান্ নিদ্ৰতো নিৰীক্ষ্য পিতৰায কথযামাস, যূযং মযা সাকং দণ্ডমেকমপি জাগৰিতুং নাশন্কুত? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স শিষ্যানুপেত্য তান্ নিদ্রতো নিরীক্ষ্য পিতরায কথযামাস, যূযং মযা সাকং দণ্ডমেকমপি জাগরিতুং নাশন্কুত? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ၑိၐျာနုပေတျ တာန် နိဒြတော နိရီက္ၐျ ပိတရာယ ကထယာမာသ, ယူယံ မယာ သာကံ ဒဏ္ဍမေကမပိ ဇာဂရိတုံ နာၑန္ကုတ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ શિષ્યાનુપેત્ય તાન્ નિદ્રતો નિરીક્ષ્ય પિતરાય કથયામાસ, યૂયં મયા સાકં દણ્ડમેકમપિ જાગરિતું નાશન્કુત? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa ziSyAnupetya tAn nidrato nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNDamekamapi jAgarituM nAzankuta? |
tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|
tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta|
parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM|
tataH paraM sa Etya tAn nidritAn nirIkSya pitaraM prOvAca, zimOn tvaM kiM nidrAsi? ghaTikAmEkAm api jAgarituM na zaknOSi?
atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat
tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH|