tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
मत्ती 26:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuriti mantrayAnjcakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari केनोपायेन यीशुं धृत्वा हन्तुं शक्नुयुरिति मन्त्रयाञ्चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেনোপাযেন যীশুং ধৃৎৱা হন্তুং শক্নুযুৰিতি মন্ত্ৰযাঞ্চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেনোপাযেন যীশুং ধৃৎৱা হন্তুং শক্নুযুরিতি মন্ত্রযাঞ্চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေနောပါယေန ယီၑုံ ဓၖတွာ ဟန္တုံ ၑက္နုယုရိတိ မန္တြယာဉ္စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેનોપાયેન યીશું ધૃત્વા હન્તું શક્નુયુરિતિ મન્ત્રયાઞ્ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kenopAyena yIzuM dhRtvA hantuM zaknuyuriti mantrayAJcakruH| |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;
hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?
asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|
kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|