मत्ती 26:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स जगाद, मया साकं यो जनो भोजनपात्रे करं संक्षिपति, स एव मां परकरेषु समर्पयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স জগাদ, মযা সাকং যো জনো ভোজনপাত্ৰে কৰং সংক্ষিপতি, স এৱ মাং পৰকৰেষু সমৰ্পযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স জগাদ, মযা সাকং যো জনো ভোজনপাত্রে করং সংক্ষিপতি, স এৱ মাং পরকরেষু সমর্পযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဇဂါဒ, မယာ သာကံ ယော ဇနော ဘောဇနပါတြေ ကရံ သံက္ၐိပတိ, သ ဧဝ မာံ ပရကရေၐု သမရ္ပယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ જગાદ, મયા સાકં યો જનો ભોજનપાત્રે કરં સંક્ષિપતિ, સ એવ માં પરકરેષુ સમર્પયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa jagAda, mayA sAkaM yo jano bhojanapAtre karaM saMkSipati, sa eva mAM parakareSu samarpayiSyati| |
sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|