aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati|
मत्ती 26:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE'tIva duHkhitA EkaikazO vaktumArEbhirE, hE prabhO, sa kimahaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तेऽतीव दुःखिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তেঽতীৱ দুঃখিতা একৈকশো ৱক্তুমাৰেভিৰে, হে প্ৰভো, স কিমহং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তেঽতীৱ দুঃখিতা একৈকশো ৱক্তুমারেভিরে, হে প্রভো, স কিমহং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ'တီဝ ဒုးခိတာ ဧကဲကၑော ဝက္တုမာရေဘိရေ, ဟေ ပြဘော, သ ကိမဟံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તેઽતીવ દુઃખિતા એકૈકશો વક્તુમારેભિરે, હે પ્રભો, સ કિમહં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te'tIva duHkhitA ekaikazo vaktumArebhire, he prabho, sa kimahaM? |
aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati|
tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpO bhujyatAM kaMsEnAnEna ca pIyatAM|