tatra yadi kazcit kinjcid vakSyati, tarhi vadiSyathaH, EtasyAM prabhOH prayOjanamAstE, tEna sa tatkSaNAt prahESyati|
मत्ती 26:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স গদিতৱান্, মধ্যেনগৰমমুকপুংসঃ সমীপং ৱ্ৰজিৎৱা ৱদত, গুৰু ৰ্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তাৰমহভোজ্যং ভোক্ষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স গদিতৱান্, মধ্যেনগরমমুকপুংসঃ সমীপং ৱ্রজিৎৱা ৱদত, গুরু র্গদিতৱান্, মৎকালঃ সৱিধঃ, সহ শিষ্যৈস্ত্ৱদালযে নিস্তারমহভোজ্যং ভোক্ষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဂဒိတဝါန်, မဓျေနဂရမမုကပုံသး သမီပံ ဝြဇိတွာ ဝဒတ, ဂုရု ရ္ဂဒိတဝါန်, မတ္ကာလး သဝိဓး, သဟ ၑိၐျဲသ္တွဒါလယေ နိသ္တာရမဟဘောဇျံ ဘောက္ၐျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ગદિતવાન્, મધ્યેનગરમમુકપુંસઃ સમીપં વ્રજિત્વા વદત, ગુરુ ર્ગદિતવાન્, મત્કાલઃ સવિધઃ, સહ શિષ્યૈસ્ત્વદાલયે નિસ્તારમહભોજ્યં ભોક્ષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa gaditavAn, madhyenagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlaye nistAramahabhojyaM bhokSye| |
tatra yadi kazcit kinjcid vakSyati, tarhi vadiSyathaH, EtasyAM prabhOH prayOjanamAstE, tEna sa tatkSaNAt prahESyati|
kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru
tadA ziSyA yIzOstAdRzanidEzAnurUpakarmma vidhAya tatra nistAramahabhOjyamAsAdayAmAsuH|
yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|
itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?
yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|
iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|
nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|
tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|
tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|
tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|
tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintu yuSmAkaM samayaH satatam upatiSThati|
ataEva yUyam utsavE'smin yAta nAham idAnIm asminnutsavE yAmi yatO mama samaya idAnIM na sampUrNaH|