ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 25:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পৰ্য্যধাপযত, পীডিতং কাৰাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পর্য্যধাপযত, পীডিতং কারাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝိဒေၑိနံ မာံ သွသ္ထာနံ နာနယတ, ဝသနဟီနံ မာံ ဝသနံ န ပရျျဓာပယတ, ပီဍိတံ ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုံ နာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વિદેશિનં માં સ્વસ્થાનં નાનયત, વસનહીનં માં વસનં ન પર્ય્યધાપયત, પીડિતં કારાસ્થઞ્ચ માં વીક્ષિતું નાગચ્છત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

videzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIDitaM kArAsthaJca mAM vIkSituM nAgacchata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 25:43
10 अन्तरसन्दर्भाः  

vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|


yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,


tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?


katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|


yatastayA pracchannarUpENa divyadUtAH kESAnjcid atithayO'bhavan|


bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|