vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|
मत्ती 25:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পৰ্য্যধাপযত, পীডিতং কাৰাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিদেশিনং মাং স্ৱস্থানং নানযত, ৱসনহীনং মাং ৱসনং ন পর্য্যধাপযত, পীডিতং কারাস্থঞ্চ মাং ৱীক্ষিতুং নাগচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိဒေၑိနံ မာံ သွသ္ထာနံ နာနယတ, ဝသနဟီနံ မာံ ဝသနံ န ပရျျဓာပယတ, ပီဍိတံ ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုံ နာဂစ္ဆတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિદેશિનં માં સ્વસ્થાનં નાનયત, વસનહીનં માં વસનં ન પર્ય્યધાપયત, પીડિતં કારાસ્થઞ્ચ માં વીક્ષિતું નાગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script videzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIDitaM kArAsthaJca mAM vIkSituM nAgacchata| |
vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|
tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?
katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|