Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 তদা তে প্ৰতিৱদিষ্যন্তি, হে প্ৰভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কাৰাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 তদা তে প্রতিৱদিষ্যন্তি, হে প্রভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কারাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တဒါ တေ ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝါ ပိပါသိတံ ဝါ ဝိဒေၑိနံ ဝါ နဂ္နံ ဝါ ပီဍိတံ ဝါ ကာရာသ္ထံ ဝီက္ၐျ တွာံ နာသေဝါမဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 તદા તે પ્રતિવદિષ્યન્તિ, હે પ્રભો, કદા ત્વાં ક્ષુધિતં વા પિપાસિતં વા વિદેશિનં વા નગ્નં વા પીડિતં વા કારાસ્થં વીક્ષ્ય ત્વાં નાસેવામહિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 tadA te prativadiSyanti, he prabho, kadA tvAM kSudhitaM vA pipAsitaM vA videzinaM vA nagnaM vA pIDitaM vA kArAsthaM vIkSya tvAM nAsevAmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:44
14 अन्तरसन्दर्भाः  

yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sa bhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvA tasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati|


vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|


dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt tE paritarpsyanti|


tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?


kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha, mama samIpavAsI kaH? tatO yIzuH pratyuvAca,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्