anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
मत्ती 25:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrA dviguNIcakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যশ্চ দাসো দ্ৱে পোটলিকে অলভত, সোপি তা মুদ্ৰা দ্ৱিগুণীচকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যশ্চ দাসো দ্ৱে পোটলিকে অলভত, সোপি তা মুদ্রা দ্ৱিগুণীচকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယၑ္စ ဒါသော ဒွေ ပေါဋလိကေ အလဘတ, သောပိ တာ မုဒြာ ဒွိဂုဏီစကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યશ્ચ દાસો દ્વે પોટલિકે અલભત, સોપિ તા મુદ્રા દ્વિગુણીચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yazca dAso dve poTalike alabhata, sopi tA mudrA dviguNIcakAra| |
anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra|
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|
aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|
sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|