aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|
मत्ती 25:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM sa EtAdRzaH kasyacit puMsastulyaH, yO dUradEzaM prati yAtrAkAlE nijadAsAn AhUya tESAM svasvasAmarthyAnurUpam अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূৰদেশং প্ৰতি যাত্ৰাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামৰ্থ্যানুৰূপম্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূরদেশং প্রতি যাত্রাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামর্থ্যানুরূপম্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ သ ဧတာဒၖၑး ကသျစိတ် ပုံသသ္တုလျး, ယော ဒူရဒေၑံ ပြတိ ယာတြာကာလေ နိဇဒါသာန် အာဟူယ တေၐာံ သွသွသာမရ္ထျာနုရူပမ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં સ એતાદૃશઃ કસ્યચિત્ પુંસસ્તુલ્યઃ, યો દૂરદેશં પ્રતિ યાત્રાકાલે નિજદાસાન્ આહૂય તેષાં સ્વસ્વસામર્થ્યાનુરૂપમ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM sa etAdRzaH kasyacit puMsastulyaH, yo dUradezaM prati yAtrAkAle nijadAsAn AhUya teSAM svasvasAmarthyAnurUpam |
aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|
yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|
atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|
paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|
sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|