Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 25:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো জাগ্ৰতঃ সন্তস্তিষ্ঠত, মনুজসুতঃ কস্মিন্ দিনে কস্মিন্ দণ্ডে ৱাগমিষ্যতি, তদ্ যুষ্মাভি ৰ্ন জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো জাগ্রতঃ সন্তস্তিষ্ঠত, মনুজসুতঃ কস্মিন্ দিনে কস্মিন্ দণ্ডে ৱাগমিষ্যতি, তদ্ যুষ্মাভি র্ন জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ဇာဂြတး သန္တသ္တိၐ္ဌတ, မနုဇသုတး ကသ္မိန် ဒိနေ ကသ္မိန် ဒဏ္ဍေ ဝါဂမိၐျတိ, တဒ် ယုၐ္မာဘိ ရ္န ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અતો જાગ્રતઃ સન્તસ્તિષ્ઠત, મનુજસુતઃ કસ્મિન્ દિને કસ્મિન્ દણ્ડે વાગમિષ્યતિ, તદ્ યુષ્માભિ ર્ન જ્ઞાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 ato jAgrataH santastiSThata, manujasutaH kasmin dine kasmin daNDe vAgamiSyati, tad yuSmAbhi rna jJAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:13
12 अन्तरसन्दर्भाः  

sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|


kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vEdmi|


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|


atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|


kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्