tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhA yatra rOdanaM dantairdantagharSaNanjca bhavati, tatra vahirbhUtatamisrE taM nikSipata|
मत्ती 24:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তং দণ্ডযিৎৱা যত্ৰ স্থানে ৰোদনং দন্তঘৰ্ষণঞ্চাসাতে, তত্ৰ কপটিভিঃ সাকং তদ্দশাং নিৰূপযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তং দণ্ডযিৎৱা যত্র স্থানে রোদনং দন্তঘর্ষণঞ্চাসাতে, তত্র কপটিভিঃ সাকং তদ্দশাং নিরূপযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တံ ဒဏ္ဍယိတွာ ယတြ သ္ထာနေ ရောဒနံ ဒန္တဃရ္ၐဏဉ္စာသာတေ, တတြ ကပဋိဘိး သာကံ တဒ္ဒၑာံ နိရူပယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તં દણ્ડયિત્વા યત્ર સ્થાને રોદનં દન્તઘર્ષણઞ્ચાસાતે, તત્ર કપટિભિઃ સાકં તદ્દશાં નિરૂપયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA taM daNDayitvA yatra sthAne rodanaM dantagharSaNaJcAsAte, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati| |
tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhA yatra rOdanaM dantairdantagharSaNanjca bhavati, tatra vahirbhUtatamisrE taM nikSipata|
sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|
aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|
tarhi yadA prabhuM nApEkSiSyatE yasmin kSaNE sO'cEtanazca sthAsyati tasminnEva kSaNE tasya prabhurAgatya taM padabhraSTaM kRtvA vizvAsahInaiH saha tasya aMzaM nirUpayiSyati|
tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|