manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
मत्ती 24:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং নোহে ৱিদ্যমানে যাদৃশমভৱৎ তাদৃশং মনুজসুতস্যাগমনকালেপি ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ နောဟေ ဝိဒျမာနေ ယာဒၖၑမဘဝတ် တာဒၖၑံ မနုဇသုတသျာဂမနကာလေပိ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં નોહે વિદ્યમાને યાદૃશમભવત્ તાદૃશં મનુજસુતસ્યાગમનકાલેપિ ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM nohe vidyamAne yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlepi bhaviSyati| |
manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|
anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|
tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|
aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|
aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|
purAtanaM saMsAramapi na kSamitvA taM duSTAnAM saMsAraM jalAplAvanEna majjayitvA saptajanaiH sahitaM dharmmapracArakaM nOhaM rakSitavAn|