Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 16:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্ৰভাৱেণাগমিষ্যতি; তদা প্ৰতিমনুজং স্ৱস্ৱকৰ্ম্মানুসাৰাৎ ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 মনুজসুতঃ স্ৱদূতৈঃ সাকং পিতুঃ প্রভাৱেণাগমিষ্যতি; তদা প্রতিমনুজং স্ৱস্ৱকর্ম্মানুসারাৎ ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 မနုဇသုတး သွဒူတဲး သာကံ ပိတုး ပြဘာဝေဏာဂမိၐျတိ; တဒါ ပြတိမနုဇံ သွသွကရ္မ္မာနုသာရာတ် ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 મનુજસુતઃ સ્વદૂતૈઃ સાકં પિતુઃ પ્રભાવેણાગમિષ્યતિ; તદા પ્રતિમનુજં સ્વસ્વકર્મ્માનુસારાત્ ફલં દાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:27
45 अन्तरसन्दर्भाः  

arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya


tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPE nikSEpsyanti,


tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|


kintvitaH paraM manujasutaH sarvvazaktimata Izvarasya dakSiNE pArzvE samupavEkSyati|


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|


kintu sa EkaikamanujAya tatkarmmAnusArENa pratiphalaM dAsyati;


kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|


tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|


kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahi yatO bhugktvA vayamutkRSTA na bhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|


kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|


hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|


aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|


ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|


AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|


pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्