taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?
मत्ती 24:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं गर्भिणीस्तन्यपाययित्रीणां दुर्गति र्भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং গৰ্ভিণীস্তন্যপাযযিত্ৰীণাং দুৰ্গতি ৰ্ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং গর্ভিণীস্তন্যপাযযিত্রীণাং দুর্গতি র্ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ဂရ္ဘိဏီသ္တနျပါယယိတြီဏာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં ગર્ભિણીસ્તન્યપાયયિત્રીણાં દુર્ગતિ ર્ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati| |
taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?
atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yanna bhavEt, tadarthaM prArthayadhvam|
kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|